The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Thường tự xét lỗi mình, đừng nói lỗi người khác. Kinh Đại Bát Niết-bàn
Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Ví như người mù sờ voi, tuy họ mô tả đúng thật như chỗ sờ biết, nhưng ta thật không thể nhờ đó mà biết rõ hình thể con voi.Kinh Đại Bát Niết-bàn
Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9)
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Ai sống một trăm năm, lười nhác không tinh tấn, tốt hơn sống một ngày, tinh tấn tận sức mình.Kinh Pháp cú (Kệ số 112)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Daśabhūmīśvaro nāma mahāyānasūtraratnarājastotram »»
daśabhūmīśvaro nāma mahāyānasūtraratnarājastotram
śamadamaniratānāṁ śāntadāntāśayānāṁ
khagapathasadṛśānāmantarīkṣasamānām|
khilamalavidhutanāṁ mārgajñānasthitānāṁ
śṛṇuta varaviśeṣaṁ bodhisattvāṁśca śreṣṭhān|| 1||
kuśalasatasahasraṁ saṁcitaṁ kalpakoṭayā
subuddhaśatasahasraṁ pūjayitvā gṛhītam|
pratyekajinavarānvai pūjayitvā tvanantān
sakalajagahitāya jāyate bodhicittam|| 2||
uta tapatapitānāṁ kṣāntipāraṁgatānāṁ
hṛtaśritacaritānāṁ puṇyajñānodgatānām|
vipulagatimatīnāṁ puṇyajñānāśayānāṁ
daśabalasamatulyaṁ jāyate bodhicittam|| 3||
pramuditasumatīnāṁ dānadharme ratānāṁ
sakalajagahitārthaṁ nityamevodyatānām|
jinaguṇaniratānāṁ sattvarakṣāvratānāṁ
tribhuvanahitakartṛ jāyate bodhicittam|| 4||
akuśalaviratānāṁ śuddhamārge sthitānāṁ
vrataniyamaratānāṁ śāntasaumyendriyāṇām|
jinaśaraṇagatānāṁ bodhicaryāśayānāṁ
tribhuvanahitasādhyaṁ jāyate bodhicittam|| 5||
anugatakuśalānāṁ kṣāntisvārasyabhājāṁ
viditaguṇarasānāṁ tyaktamānotsavānām|
nihitaśubhamatīnāṁ dānasaumyāśayānāṁ
sakalahitavidhānaṁ jāyate bodhicittam|| 6||
pracalati śubhakārye dhīravīryāḥ sahāyā
nikhilajanahitārthaṁ prodyate mānasiṁhaḥ|
avirataguṇasādhyā nirjitakleśasaṁdhā
jhaṭiti manasi teṣāṁ jāyate bodhicittam|| 7||
susamavahitacittā dhvastamohāndhakārā
vigalitamadamānā tyaktasaṁkliṣṭamārgāḥ|
samasukhaniratā ye tyaktasaṁsārasaṁgā
jhaṭiti manasi teṣāṁ jāyate bodhicittam|| 8||
vimalakhasamacittā jñānavijñānavijñā
nihatanamucimārā vāntakleśābhimānāḥ|
jinapadaśaraṇasthā labdhatattvārthakāye
sapadi manasi teṣāṁ jāyate bodhicittam|| 9||
tribhuvanaśivasādhyopāyavijñānadhīrāḥ
karibalaparihāropāyavidṛddhimantaḥ|
sugataguṇasamīhā ye ca puṇyānurāgā
sapadi manasi teṣāṁ jāyate bodhicittam|| 10||
tribhuvanahitakāmā bodhisaṁbhārapūrtyai
praṇihitamanasā ye duṣkare'pi caranti|
avirataśubhakarma prodyatāṁ bodhisattvāḥ
sapadi manasi teṣāṁ jāyate bodhicittam|| 11||
daśabalaguṇakāmā bodhicaryānuraktā
vijitakaribalaughāstyaktamānānuṣaṅgāḥ|
anugataśubhamārgā labdhadharmārthakāmā
jhaṭiti manasi teṣāṁ jāyate bodhicittam|| 12||
iti gaṇitaguṇāṁśā bodhicaryāścarantu
jinapadapraṇidhānā satsamṛddhiṁ labhantu|
tribhuvanapariśuddhā bodhicittaṁ labhantu
triśaraṇapariśuddhā bodhisattvā bhavantu|| 13||
daśapāramitāḥ pūrya daśabhūmīśvaro bhavet|
bhūyo'pi kathyate hyetacchṛṇutaivaṁ samāsataḥ|| 14||
bodhicittaṁ yadāsādya saṁpradānaṁ karoti yaḥ|
tadā pramuditāṁ prāpto jambūdvīpeśvaro bhavet|| 15||
tatrasthaḥ pālayet sattvān yathecchapratipādanaiḥ|
svayaṁ dāne pratiṣṭhitvā parāṁścāpi niyojayet|| 16||
sarvān bodhau pratiṣṭhāpya saṁpūrṇadānapāragaḥ|
etatkarmānubhāvena saṁvaraṁ samupācaret|| 17||
sampacchīlaṁ samādhāya saṁvaraṁ kuśalī bhavet|
tataḥ sa vimalāṁ prāptaścāturdvīpeśvaro bhavet|| 18||
tatrasthaḥ pālayet sattvānakuśalaṁ nivārayet|
svayaṁ śīle pratiṣṭhitvā parāṁścāpi niyojayet|| 19||
sarvān bodhau pratiṣṭhāpya sampūrṇakuśalī bhavet|
etaddharmavipākena kṣāntivratamupāśrayet|| 20||
samyak kṣāntivrataṁ dhṛtvā kṣāntibhṛt kuśalī bhavet|
tataḥ prābhākarīṁ prāptastrayastriṁśādhipo bhavet|| 21||
tatrasthaḥ pālayet satvān kleśamārganivāraṇaiḥ|
svayaṁ kṣāntivrate sthitvā parāṁścāpi niyojayet|| 22||
sattvān bodhau pratiṣṭhāpya śāntipāraṁgato bhavet|
etatpuṇyavipākena vīryabalamupāśrayet|| 23||
samyag vīryaṁ samādhāya vīryabhṛtkuśalī bhavet|
tataścārciṣmatīṁ prāpya sudhāmādhipatirbhavet|| 24||
tatrasthaḥ pālayan sarvān kudṛṣṭīḥ saṁnivārayet|
samyagdṛṣṭau pratiṣṭhāya bodhayitvā prayatnataḥ|| 25||
svayaṁ dhyānavrate sthitvā parāṁścāpi niyojayet|
sarvān bodhau pratiṣṭhāpya dhyānapāraṁgato bhavet|| 26||
etatpuṇyavipākena dhyānapāraṁ samārabhet|
sarvakleśān vinirjitya samādhisusthito bhavet|| 27||
samyagdhyānaṁ samādhāya samādhikuśalī bhavet|
tataḥ sudurjayāṁ prāptaḥ sa tuṣitādhipo bhavet|| 28||
tatrasthaḥ pālayetsattvāṁstīrthyamārganivāraṇaiḥ|
sattvadharmaṁ pratiṣṭhāpya bodhayitvā prayatnataḥ|| 29||
svayaṁ dhyānavrate sthitvā parāṁścāpi niyojayet|
sarvān bodhau pratiṣṭhāpya dhyānapāraṁgato bhavet|| 30||
etatpuṇyavipākena prajñāvratamupāśrayet|
sarvānmārān vinirjitya prajñābhijñāsamṛddhimān|| 31||
samyak prajñāṁ samādhāya svābhijñākuśalī bhavet|
tataścābhimukhīṁ prāptaḥ sunirmitādhipo bhavet|| 32||
tatrasthaḥ pālayet sattvānabhimānanivāraṇaiḥ|
śūnyatāṁ supratiṣṭhāpya bodhayitvā prayatnataḥ|| 33||
svayaṁ prajñāvrate sthitvā parāṁścāpi niyojayet|
sarvān bodhau pratiṣṭhāpya prajñāpāraṁgato bhavet|| 34||
etatpuṇyavipākaiśca samupāyavrataṁ caret|
sarvaduṣṭān vinirjitya saddharmakuśalī sudhīḥ|| 35||
samupāyavidhānena sattvān bodhau niyojayet|
tato dūraṅgamāṁ prāpto vaśavartīśvaro bhavet|| 36||
tatrasthaḥ pālayetsattvānabhisamayabodhanaiḥ|
bodhisattvaniyāmeṣu pratiṣṭhāya prabodhayet|| 37||
tatropāye svayaṁ sthitvā parāṁścāpi niyojayet|
sarvān bodhau pratiṣṭhāpya upāyapārago bhavet|| 38||
etatpuṇyānubhāvaśca supraṇidhīnupāśrayet|
mithyādṛṣṭiṁ vinirjitya samyagdṛṣṭiḥ kṛto budhaiḥ|| 39||
supratiṣṭhitacittena samyagbodhau pratiṣṭhitaḥ|
tataścāpyacalāṁ prāpto buddhayā sāhasrikādhipaḥ|| 40||
tatrasthaḥ pālayetsattvān tripānaṁ saṁpibet śanaiḥ|
lokadhātau parijñāne pratiṣṭhāpya prabodhayet|| 41||
supraṇidhau svayaṁ sthitvā parāṁścāpi niyojayen|
sarvān bodhau pratiṣṭhāpya prāṇiṣu pārago bhavet|| 42||
etatpuṇyānusāraiśca balavratamupāśrayet|
sarvaduṣṭān vinirjitya sambodhikṛtaniścayaḥ|| 43||
samyagyatnasamutsāhaiḥ sarvatīrthyān vinirjayet|
tataḥ sādhumatīṁ prāpto mahābrahmā bhavet kṛtī|| 44||
tatrasthaḥ pālayan sattvān buddhayānopadeśanaiḥ|
sattvāsamaparijñāne samyagbodhau prabodhayet|| 45||
svayaṁ bale pratiṣṭhitvā parāṁścāpi niyojayet|
sarvān bodhau pratiṣṭhāpya balapāraṁgato bhavet|| 46||
etatpuṇyavipākaiśca jñānavratamupāśrayet|
caturmārān vinirjitya bodhisattvaguṇākaraḥ|| 47||
samyagjñānaṁ samādhāya saddharmakuśalo bhavet|
dharmameghāṁ tataḥ prāpto maheśvaro bhavet kṛtī|| 48||
tatrasthaḥ pālayan sarvān sarvākārānubodhanaiḥ|
sarvākāravare jñāne pratiṣṭhāpya prabodhayet|| 49||
svayaṁ jñāne pratiṣṭhitvā parāṁścāpi niyojayet|
sarvān bodhau pratiṣṭhāpya jñānapāraṁgato bhavet|| 50||
etatpuṇyānubhāvaiśca daśabhūmīśvaro jinaḥ|
sarvākāraguṇādhāraḥ sarvajño dharmalābhavit|| 51||
iti matvā bhuvabhiśca sambuddhapadalabdhaye|
daśapāramitārūpe caritavyaṁ samāhitaiḥ|| 52||
tathā bodhiṁ śivāṁ prāpya caturmārān vinirjayet|
sarvān bodhau pratiṣṭhāpya nirvṛtiṁ samavāpsyatha|| 53||
etajjñātvā paricchāyāṁ caradhvaṁ bodhiśāsane|
nirvidhnaṁ bodhimāsādya labhadhvaṁ saugataṁ padam|| 54||
etāstā khalvāha jinaputro daśabodhisattvabhūmayaḥ samāsato nirdiṣṭāḥ sarvākāravaropetāḥ sarvajñānānugatā draṣṭavyāḥ| tasyāṁ velāyāmayaṁ trisāhasralokadhātuṣaḍvikāraṁ prākampata vividhāni ca puṇyāni viyatto nyapatan| divyamānuṣakāṇi ca bhūtāni saṁpravāditānyabhūvan, anumodanāṁśagena ca yāvadakaniṣṭhabhuvanaṁ vijñaptamabhūt||
śrībodhisattvacaryāprasthānād daśabhūmīśvaro nāma
mahāyānasūtraratnarājastotraṁ samāptam|
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3863
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.188.91.70 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập